ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्

ॐ शान्तिः शान्तिः शान्तिः॥

plant 2
BagwatGita 1

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि॥

om 9

हिंदी अर्थ:

तुम्हारा अधिकार केवल कर्म करने में है, फल में कभी नहीं। इसलिए कर्म को फल की इच्छा से मत करो, और न ही कर्म न करने में तुम्हारी आसक्ति हो।

LordShiva Png